ജി.എച്ച്.എസ്‌. മുന്നാട്/അക്ഷരവൃക്ഷം/ PRAKRITHI

Schoolwiki സംരംഭത്തിൽ നിന്ന്
प्रकृति


पश्यतु पश्यतु प्रकृतिं पश्यतु
नयनमनोहरदृश्यंं पश्यतु |
सोमो गच्छति भाति च दिनकर:
बहुविधवर्णां प्रकृतिं पश्यतु ||

पिक: गायति नृत्यति केकी
वृक्षात्कूर्दते वानरवीर: |
विकसितपुष्पे मधुप: विहरति
पवनो वाति च मन्दं मन्दम् ||

मीन: क्रीडति भेक: चञ्चति
नूपुरध्वनिना वहति नदी |
कृषक: क्षेत्रे कर्म कर्तुं
वृषभान् नयति च शनै: शनै: ||

दृश्यतु दृश्यतु प्रकृतिं दृश्यतु
नानावर्णां प्रकृतिं दृश्यतु |
शुद्ध्या भक्त्या प्रीत्या गत्वा
करोतु मंंगलकर्माणि ||

NIRANJANA BALAKRISHNAN
9 B ജി.എച്ച്.എസ്‌. മുന്നാട്
കാസർഗോഡ് ഉപജില്ല
കാസർഗോഡ്
അക്ഷരവൃക്ഷം പദ്ധതി, 2020
കവിത


 സാങ്കേതിക പരിശോധന - Latheefkp തീയ്യതി: 06/ 05/ 2020 >> രചനാവിഭാഗം - കവിത