"എ.എം.എച്ച്.എസ്. തിരൂർക്കാട്/അക്ഷരവൃക്ഷം" എന്ന താളിന്റെ പതിപ്പുകൾ തമ്മിലുള്ള വ്യത്യാസം

തിരുത്തലിനു സംഗ്രഹമില്ല
No edit summary
No edit summary
വരി 344: വരി 344:
അനുവിനോടായി  ഡോക്ടർ പറഞ്ഞു......വ്യക്തി ശുചിത്വം പാലിക്കണം...എന്നാൽ അസുഖങ്ങൾ വരാതെ നോക്കാം  <br/>
അനുവിനോടായി  ഡോക്ടർ പറഞ്ഞു......വ്യക്തി ശുചിത്വം പാലിക്കണം...എന്നാൽ അസുഖങ്ങൾ വരാതെ നോക്കാം  <br/>


कपोत राजः।    कृष्णाजित(5.A)


एकस्मिन् वने येकः कपोतरजः  स्व परिवारेण सह एकस्य वृक्षस्य
उपरि वसति स्म। एकदा एकः व्याघ्रः तत्र आगच्छत्।सह वृक्षस्य
नीचैः किंचित तन्दुलनि अक्षिचत। जालम् च प्रसारायत। कपोताः तण्डुलान् भक्षयितुम् नीचै आगताः। जाले च बद्ध:। कपोतराजः
प्राणानाम् रक्षायै एकम् उपायम् अचिन्तयत्। सः कपोतान् अवदत्।
परस्परम् मिलित्वा प्रयत्नम् कुरुत जालम् नीत्वा च उत्पतत।कपोतराजस्य मित्रम् एकः मूषकः आसीत्। जालेन सह कपोताः तस्य समीपं आगच्छन्।मूषकः जालम् अहन्वत्।




'''कपोत राजः।'''              कृष्णाजित(5.A)


इयं समूहे स्त्रीणाम् प्राधान्यम्
<br/>एकस्मिन् वने येकः कपोतरजः  स्व परिवारेण सह एकस्य वृक्षस्य<br/>
उपरि वसति स्म। एकदा एकः व्याघ्रः तत्र आगच्छत्।सह वृक्षस्य<br/>
नीचैः किंचित तन्दुलनि अक्षिचत। जालम् च प्रसारायत।<br/>कपोताः तण्डुलान् भक्षयितुम् नीचै आगताः। जाले च बद्ध:। कपोतराजः<br/>
प्राणानाम् रक्षायै एकम् उपायम् अचिन्तयत्। सः कपोतान् अवदत्।<br/>
परस्परम् मिलित्वा प्रयत्नम् कुरुत जालम् नीत्वा च उत्पतत।कपोतराजस्य<br/>
मित्रम् एकः मूषकः आसीत्। जालेन सह कपोताः तस्य समीपं आगच्छन्।
<br/>मूषकः जालम् अहन्वत्।


इयं समूहे स्त्रीणाम् नितरां राजन्ते।किन्तु पुरा सा एकं गृहे निवसति।अतः वे न राजन्ते। इयं काले सर्वत्र कार्ये स्त्रीणाम् भवति प्रथमम्
 
येकम् उदाहरणं भवति शबरिमल समस्य।शबरिमले स्त्री प्रवेशनम् न भवति किन्तु स्त्री तत् सफलम् करोति।इयं काले सर्वं स्त्रीः विद्या
 
आर्जितम् भवति।स्त्री शिक्षा क्षेत्रे अग्रगण्य भवति।पण्डित रमाबाई सा स्त्रीणां सिक्षर्थं प्रयत्नम् करोति।ततर्थं सा बहवः योग दानं ददाति
'''इयं समूहे स्त्रीणाम् प्राधान्यम्'''              कृष्णेंदु .9.A
मलाला यूसुफ साई नम बालिका स्त्री समत्वेन प्रयत्नम् करोति।सा तदर्थं बहवः दुखः भोक्ता।तादृश बहवः महिलाः इयं समूहे निवसति।
 
<br/>इयं समूहे स्त्रीणाम् नितरां राजन्ते।किन्तु पुरा सा एकं गृहे निवसति।अतः वे न राजन्ते। इयं काले सर्वत्र कार्ये स्त्रीणाम् भवति प्रथमम्<br/>
येकम् उदाहरणं भवति शबरिमल समस्य।शबरिमले स्त्री प्रवेशनम् न भवति किन्तु स्त्री तत् सफलम् करोति।इयं काले सर्वं स्त्रीः विद्या<br/>
आर्जितम् भवति।स्त्री शिक्षा क्षेत्रे अग्रगण्य भवति।पण्डित रमाबाई सा स्त्रीणां सिक्षर्थं प्रयत्नम् करोति।ततर्थं सा बहवः योग दानं ददाति<br/>
मलाला यूसुफ साई नम बालिका स्त्री समत्वेन प्रयत्नम् करोति।सा तदर्थं बहवः दुखः भोक्ता।तादृश बहवः महिलाः इयं समूहे निवसति।<br/>
स्त्रीणां एवं प्रथमम्।
स्त्रीणां एवं प्रथमम्।
54

തിരുത്തലുകൾ

"https://schoolwiki.in/പ്രത്യേകം:മൊബൈൽവ്യത്യാസം/849880" എന്ന താളിൽനിന്ന് ശേഖരിച്ചത്