"ജി യു പി എസ് വട്ടോളി/അക്ഷരവൃക്ഷം/കൊറോണാവൈറസ്സ്" എന്ന താളിന്റെ പതിപ്പുകൾ തമ്മിലുള്ള വ്യത്യാസം

Schoolwiki സംരംഭത്തിൽ നിന്ന്
No edit summary
No edit summary
 
വരി 4: വരി 4:
}}
}}


  '''कोरोणा''' नाम वैरस् अस्माकं समूहम् आगतम्। चीनादेशे त्रिसहस्राधिकाः जनाः मरणं प्राप्तवन्तः। चीनातः अन्येषु अनवधिदेशेषु कोरोणावैरस् आगतम्। अस्माकं देशे अपि कोरोणावैरस् आगतम्।भारते 590 मानवाः मरणं प्राप्तवन्तः। भारतसर्वकारः जनताकर्फ्यू, लोक्डौण् इत्यादिपरिपाटिद्वारा जनानाम् आरोग्यरक्षार्थं प्रयत्नं करोति।
  <p>'''कोरोणा''' नाम वैरस् अस्माकं समूहम् आगतम्। चीनादेशे त्रिसहस्राधिकाः जनाः मरणं प्राप्तवन्तः। चीनातः अन्येषु अनवधिदेशेषु कोरोणावैरस् आगतम्। अस्माकं देशे अपि कोरोणावैरस् आगतम्।भारते 590 मानवाः मरणं प्राप्तवन्तः। भारतसर्वकारः जनताकर्फ्यू, लोक्डौण् इत्यादिपरिपाटिद्वारा जनानाम् आरोग्यरक्षार्थं प्रयत्नं करोति।</p>


{{BoxBottom1
{{BoxBottom1

12:12, 23 ഏപ്രിൽ 2020-നു നിലവിലുള്ള രൂപം

കൊറോണാവൈറസ്സ്

कोरोणा नाम वैरस् अस्माकं समूहम् आगतम्। चीनादेशे त्रिसहस्राधिकाः जनाः मरणं प्राप्तवन्तः। चीनातः अन्येषु अनवधिदेशेषु कोरोणावैरस् आगतम्। अस्माकं देशे अपि कोरोणावैरस् आगतम्।भारते 590 मानवाः मरणं प्राप्तवन्तः। भारतसर्वकारः जनताकर्फ्यू, लोक्डौण् इत्यादिपरिपाटिद्वारा जनानाम् आरोग्यरक्षार्थं प्रयत्नं करोति।

അഭിരാമി. ആർ എസ്
5 എ ജി. യു. പി. സ്കൂൾ
കുന്നുമ്മൽ ഉപജില്ല
കോഴിക്കോട്
അക്ഷരവൃക്ഷം പദ്ധതി, 2020
ലേഖനം


 സാങ്കേതിക പരിശോധന - Bmbiju തീയ്യതി: 23/ 04/ 2020 >> രചനാവിഭാഗം - ലേഖനം