शरीरम् मे मित्रम्
शरीरम् आरोग्य प्रधानम्
०याधयो मे शत्रव:
देहो. मे तु महाधनम्
देहोधनम् संरक्षयत्
रोगान सवीन नाशयतु
रोगा: आयन्ति चेत
मृत्युः संभवति एव
आरोग्य गात्रम् आवशयकं
आरोग्यं तु नास्ति चेत
जीवनं च विनाशयाति
असुरगणाः ०याध्यः
शरीरस्य गुणसंपादाय
व्यायामम् परिशीलयतु
भक्षणकार्य श्रद्धय
रोगम् नाशय नाशय
गात्रम् २क्षय २क्षय I