സി.പി.പി.എച്ച്.എം.എച്ച്.എസ്. ഒഴൂർ/അക്ഷരവൃക്ഷം/ശുചിത്വം അനിവാര്യം ഭവതി

Schoolwiki സംരംഭത്തിൽ നിന്ന്
ശുചിത്വം അനിവാര്യം ഭവതി

शुचित्वम् अनिवार्य़ं भवति।

   जीवितस्य मूलघटकं भवति शुचित्वं। प्रपञ्चे शुचितत्वं प़़ञ्चविधं स्मृतम्।मनशौचं कर्मशौचं कुलशौचं तथैव च शरीरशौचं वाक्यशौ चं इति पञ्चविधम्।
        अद्य लोकः महापाय-दुरवस्थाम् अनुभवति। कोरोणा नाम विषाणु अस्माकं जीवनं नाशयति।स्वजीवनम् अपाये इति ज्ञात्वा अपि अन्यानां जीवनस्य रक्षां कुर्वन्ति वहवः सज्जनाः। कोरोणायाःप्रतिरोधकार्याय लोके वहिर्गमननिरोधम् आचरति।
         अस्मिन् बहिर्गमननिरोधकाले आरोग्यप्रवर्तकाःशुचित्वस्य प्राधान्यं कुर्वन्ति।तथैव अस्माकं व्यक्तिशुचित्वपालनंअनिवार्यं भवति।शुचित्वपालनं भवति अस्य रोगस्य एक प्रतिरोधमार्गः। आजीवनान्तकालेष्वपि शुचित्वपालनं अवश्यं भवति।
                        शुचित्वेन अनेकात् रोगात् शमनंं लभते।



ഭാഗ്യ
9 ബി സിപിപിഎച്ച് എംഎച്ച് എസ്സ് എസ്സ്
താനൂർ ഉപജില്ല
മലപ്പുറം
അക്ഷരവൃക്ഷം പദ്ധതി, 2020
ലേഖനം