"ജി യു പി എസ് വട്ടോളി/അക്ഷരവൃക്ഷം/कोरोणावैरस्" എന്ന താളിന്റെ പതിപ്പുകൾ തമ്മിലുള്ള വ്യത്യാസം

തിരുത്തലിനു സംഗ്രഹമില്ല
No edit summary
No edit summary
വരി 4: വരി 4:
}}
}}


अद्य लोकस्य सर्वे देशाः कोरोणायाः भीताः सन्ति।  अयं सूक्ष्मजीवी अनेकान् प्रश्नान् सृजति। कोरोणारोगाणोः अन्यत् नाम भवति कोविड् १९। अयं रोगाणुः चीनादेशस्य वुहाननगरे उदभवत्। अस्य रोगाणोः कारणेन अनेके जनाः मरणं प्राप्तवन्तः सन्ति।
तत्कारणेन लोकस्य सर्वे देशाः जागरिताः सन्ति।आपणाः,विद्यालयाः, कार्यालयाः इत्येवं सर्वाणि केन्द्राणि कीलितानि। लोक्डौण् अपि उद्घोषितम् अस्ति। अनेकविधानि सुरक्षासज्जीकरणानि कृतानि सन्ति।विदेशात् आगताः सर्वे जनाः कोरण्टीन् मध्ये सन्ति। तेषां निरीक्षणं सदा कुर्वन्ति। सर्वे आराधनालयाःकीलिता। जनाः  परस्परं हस्तदानं सम्पर्कं वा  न कुर्वन्ति। आरोग्यप्रवर्तकाः वैद्याः च रोगिणां परिचरणं कुर्वन्ति।
तत्कारणेन लोकस्य सर्वे देशाः जागरिताः सन्ति।आपणाः,विद्यालयाः, कार्यालयाः इत्येवं सर्वाणि केन्द्राणि कीलितानि। लोक्डौण् अपि उद्घोषितम् अस्ति। अनेकविधानि सुरक्षासज्जीकरणानि कृतानि सन्ति।विदेशात् आगताः सर्वे जनाः कोरण्टीन् मध्ये सन्ति। तेषां निरीक्षणं सदा कुर्वन्ति। सर्वे आराधनालयाःकीलिता। जनाः  परस्परं हस्तदानं सम्पर्कं वा  न कुर्वन्ति। आरोग्यप्रवर्तकाः वैद्याः च रोगिणां परिचरणं कुर्वन्ति।
अनेके जनाः रोगबाधिताः सन्ति। अनेके मरणं प्राप्तवन्तः च। तथा अनेके जनाः रोगात् मुक्तिं प्राप्तवन्तः च सन्ति। जनाः सम्भ्रान्ताः किन्तु आरोग्यप्रवर्तकानां साहाय्येन तस्य रोगाणोः प्रतिरोधं कुर्वन्ति।
अनेके जनाः रोगबाधिताः सन्ति। अनेके मरणं प्राप्तवन्तः च। तथा अनेके जनाः रोगात् मुक्तिं प्राप्तवन्तः च सन्ति। जनाः सम्भ्रान्ताः किन्तु आरोग्यप्रवर्तकानां साहाय्येन तस्य रोगाणोः प्रतिरोधं कुर्वन्ति।
251

തിരുത്തലുകൾ

"https://schoolwiki.in/പ്രത്യേകം:മൊബൈൽവ്യത്യാസം/819218" എന്ന താളിൽനിന്ന് ശേഖരിച്ചത്