"ജി യു പി എസ് വട്ടോളി/അക്ഷരവൃക്ഷം/कोरोणावैरस्" എന്ന താളിന്റെ പതിപ്പുകൾ തമ്മിലുള്ള വ്യത്യാസം

Schoolwiki സംരംഭത്തിൽ നിന്ന്
('{{BoxTop1 | തലക്കെട്ട്= <!-- തലക്കെട്ട് - സമചിഹ്നത്ത...' താൾ സൃഷ്ടിച്ചിരിക്കുന്നു)
 
No edit summary
വരി 1: വരി 1:
{{BoxTop1
{{BoxTop1
| തലക്കെട്ട്=         <!-- തലക്കെട്ട് - സമചിഹ്നത്തിനുശേഷം കവിതയുടെ തലക്കെട്ട് നൽകുക -->
| തലക്കെട്ട്=     कोरोणावैरस्  <!-- തലക്കെട്ട് - സമചിഹ്നത്തിനുശേഷം കവിതയുടെ തലക്കെട്ട് നൽകുക -->
| color=         <!-- color - സമചിഹ്നത്തിനുശേഷം 1 മുതൽ 5 വരെയുള്ള ഏതെങ്കിലും നമ്പർ നൽകുക -->
| color=     2    <!-- color - സമചിഹ്നത്തിനുശേഷം 1 മുതൽ 5 വരെയുള്ള ഏതെങ്കിലും നമ്പർ നൽകുക -->
}}
}}



12:21, 20 ഏപ്രിൽ 2020-നു നിലവിലുണ്ടായിരുന്ന രൂപം

कोरोणावैरस्

तत्कारणेन लोकस्य सर्वे देशाः जागरिताः सन्ति।आपणाः,विद्यालयाः, कार्यालयाः इत्येवं सर्वाणि केन्द्राणि कीलितानि। लोक्डौण् अपि उद्घोषितम् अस्ति। अनेकविधानि सुरक्षासज्जीकरणानि कृतानि सन्ति।विदेशात् आगताः सर्वे जनाः कोरण्टीन् मध्ये सन्ति। तेषां निरीक्षणं सदा कुर्वन्ति। सर्वे आराधनालयाःकीलिता। जनाः परस्परं हस्तदानं सम्पर्कं वा न कुर्वन्ति। आरोग्यप्रवर्तकाः वैद्याः च रोगिणां परिचरणं कुर्वन्ति। अनेके जनाः रोगबाधिताः सन्ति। अनेके मरणं प्राप्तवन्तः च। तथा अनेके जनाः रोगात् मुक्तिं प्राप्तवन्तः च सन्ति। जनाः सम्भ्रान्ताः किन्तु आरोग्यप्रवर्तकानां साहाय्येन तस्य रोगाणोः प्रतिरोधं कुर्वन्ति।

       एप्रिल् १८ तमे दिनाङ्के केरले रोगं प्राप्तवन्तः जनाः३९५ संख्यकाः भवन्ति। जनद्वयं मरणं प्राप्नोत्। बहवः रोगमुक्ताः अभवन्।अस्माकं केरलराज्यम् आरोग्यप्रवर्तने प्रथमस्थाने भवति। आरोग्यसचिवा शैलजाटीच्चर् अन्ये आरोग्यप्रवर्तकाः च आरोग्यप्रवर्तने निरताः सन्ति। वयं नितान्तजागरां कुर्मः। फेनकम् उपयुज्य हस्तौ प्रक्षालयामः। गृहे एव वसामः। आवश्यानुसारं गृहात् बहिः गच्छामः। वयं सर्वे जागरूकतां करिष्यामः चेत् कोविड् १९ धाविष्यति।
   भारतदेशे १३७०४ जनाः रोगं प्राप्तवन्तः।४५७ जनाः मरणं प्राप्तवन्तः।१८४५ रोगमुक्ताः च सन्ति। लोके सर्वत्र २२१५१०५ जनाः रोगं प्राप्तवन्तः। २४९०४५ जनाः मरणं प्राप्तवन्तः। ५६०३१० जनाः रोगमुक्तिं प्राप्तवन्तः च सन्ति।


वयं जागरूकाः भवामः। वयं कोरोणारोगाणोः भीतिं न अनुभवामः। किन्तु जागरां कुर्मः। इदं सर्वम् अस्माकं नीचप्रवृत्तीनां फलं भवति। अतः वयं जागरूकाः भवामः। कोरोणारोगाणोः नाशः भविष्यति एव।

[[|]]
ഉപജില്ല

അക്ഷരവൃക്ഷം പദ്ധതി, 2020