Jump to content
സഹായം

"എ.എം.എച്ച്.എസ്. തിരൂർക്കാട്/അക്ഷരവൃക്ഷം" എന്ന താളിന്റെ പതിപ്പുകൾ തമ്മിലുള്ള വ്യത്യാസം

തിരുത്തലിനു സംഗ്രഹമില്ല
No edit summary
No edit summary
വരി 344: വരി 344:
അനുവിനോടായി  ഡോക്ടർ പറഞ്ഞു......വ്യക്തി ശുചിത്വം പാലിക്കണം...എന്നാൽ അസുഖങ്ങൾ വരാതെ നോക്കാം  <br/>
അനുവിനോടായി  ഡോക്ടർ പറഞ്ഞു......വ്യക്തി ശുചിത്വം പാലിക്കണം...എന്നാൽ അസുഖങ്ങൾ വരാതെ നോക്കാം  <br/>


कपोत राजः।    कृष्णाजित(5.A)


एकस्मिन् वने येकः कपोतरजः  स्व परिवारेण सह एकस्य वृक्षस्य
 
उपरि वसति स्म। एकदा एकः व्याघ्रः तत्र आगच्छत्।सह वृक्षस्य
<br/>'''कपोत राजः।'''      ''कृष्णाजित(5.A)''
नीचैः किंचित तन्दुलनि अक्षिचत। जालम् च प्रसारायत। कपोताः तण्डुलान् भक्षयितुम् नीचै आगताः। जाले च बद्ध:। कपोतराजः
 
प्राणानाम् रक्षायै एकम् उपायम् अचिन्तयत्। सः कपोतान् अवदत्।
<br/>एकस्मिन् वने येकः कपोतरजः  स्व परिवारेण सह एकस्य वृक्षस्य<br/>
परस्परम् मिलित्वा प्रयत्नम् कुरुत जालम् नीत्वा च उत्पतत।कपोतराजस्य मित्रम् एकः मूषकः आसीत्। जालेन सह कपोताः तस्य समीपं आगच्छन्।मूषकः जालम् अहन्वत्।
उपरि वसति स्म। एकदा एकः व्याघ्रः तत्र आगच्छत्।सह वृक्षस्य<br/>
नीचैः किंचित तन्दुलनि अक्षिचत। जालम् च प्रसारायत। कपोताः<br/>तण्डुलान् भक्षयितुम् नीचै आगताः। जाले च बद्ध:। कपोतराजः<br/>
प्राणानाम् रक्षायै एकम् उपायम् अचिन्तयत्। सः कपोतान् अवदत्।<br/>
परस्परम् मिलित्वा प्रयत्नम् कुरुत जालम् नीत्वा च उत्पतत।कपोतराजस्य<br/> मित्रम् एकः मूषकः आसीत्। जालेन सह कपोताः तस्य समीपं आगच्छन्।<br/>मूषकः जालम् अहन्वत्।<br/>
54

തിരുത്തലുകൾ

"https://schoolwiki.in/പ്രത്യേകം:മൊബൈൽവ്യത്യാസം/849296" എന്ന താളിൽനിന്ന് ശേഖരിച്ചത്